Sunday, September 20, 2015

Chanda re mere bhaiya se kehana behana yaad kare ...................

Beginning with
Chanda re mere bhaiya se kehana behana yaad kare .  ................
https://www.youtube.com/watch?v=D-z9BqNCoGE
and https://www.youtube.com/watch?v=8L2mZBzH9gc
and https://www.youtube.com/watch?v=iJo4t2HAjr8
and https://www.youtube.com/watch?v=8L2mZBzH9gc&list=RD8L2mZBzH9gc



Chuk Chuk Rail Chali .....................

Beginning with
Chuk Chuk Rail Chali .....................
https://www.youtube.com/watch?v=AvqgOhs5zcM


Hum Bhi Agar Bachche Hote . .........

Beginning with
Hum Bhi Agar Bachche Hote . ......
https://www.youtube.com/watch?v=EM9pkTUQgvk
and https://www.youtube.com/watch?v=A1urkXQpolc
and https://www.youtube.com/watch?v=eFiQ3yytC8Y
and https://www.youtube.com/watch?v=eFiQ3yytC8Y 

Adharam madhuram vadhanam madhuram hasitham madhuram............

Beginning with
अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम्
हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ॥१॥

 वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम्
चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥२॥

वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ
नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् ॥३॥

गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम्
रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् ॥४॥

करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम्
वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥५॥

गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा
सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम् ॥६॥

गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम्
दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम् ॥७॥

गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा
दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥८॥

https://www.youtube.com/watch?v=PcKwkWCoZnw 
https://www.youtube.com/watch?v=Tan_Vsmlsso and
 https://www.youtube.com/watch?v=PcKwkWCoZnw and
 https://www.blogger.com/blogger.g?blogID=5759862268655709195#editor/target=post;postID=2664315383478010662;onPublishedMenu=allposts;onClosedMenu=allposts;postNum=0;src=link

Friday, September 4, 2015

Gurur Brahma.....Gurur Vishnu.......Gurur Devo Maheswarah....

Beginning with
Gurur Brahma.....Gurur Vishnu.......Gurur Devo Maheswarah....
Gurur Saakshaat Para Brahma...Tasmai Shri Guruve Namah..............
https://www.youtube.com/watch?v=25YCfRo2b3E